Declension table of ?dīryamāṇa

Deva

NeuterSingularDualPlural
Nominativedīryamāṇam dīryamāṇe dīryamāṇāni
Vocativedīryamāṇa dīryamāṇe dīryamāṇāni
Accusativedīryamāṇam dīryamāṇe dīryamāṇāni
Instrumentaldīryamāṇena dīryamāṇābhyām dīryamāṇaiḥ
Dativedīryamāṇāya dīryamāṇābhyām dīryamāṇebhyaḥ
Ablativedīryamāṇāt dīryamāṇābhyām dīryamāṇebhyaḥ
Genitivedīryamāṇasya dīryamāṇayoḥ dīryamāṇānām
Locativedīryamāṇe dīryamāṇayoḥ dīryamāṇeṣu

Compound dīryamāṇa -

Adverb -dīryamāṇam -dīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria