Declension table of ?dīryamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīryamāṇaḥ | dīryamāṇau | dīryamāṇāḥ |
Vocative | dīryamāṇa | dīryamāṇau | dīryamāṇāḥ |
Accusative | dīryamāṇam | dīryamāṇau | dīryamāṇān |
Instrumental | dīryamāṇena | dīryamāṇābhyām | dīryamāṇaiḥ |
Dative | dīryamāṇāya | dīryamāṇābhyām | dīryamāṇebhyaḥ |
Ablative | dīryamāṇāt | dīryamāṇābhyām | dīryamāṇebhyaḥ |
Genitive | dīryamāṇasya | dīryamāṇayoḥ | dīryamāṇānām |
Locative | dīryamāṇe | dīryamāṇayoḥ | dīryamāṇeṣu |