Declension table of ?dīrghaśmaśru

Deva

NeuterSingularDualPlural
Nominativedīrghaśmaśru dīrghaśmaśruṇī dīrghaśmaśrūṇi
Vocativedīrghaśmaśru dīrghaśmaśruṇī dīrghaśmaśrūṇi
Accusativedīrghaśmaśru dīrghaśmaśruṇī dīrghaśmaśrūṇi
Instrumentaldīrghaśmaśruṇā dīrghaśmaśrubhyām dīrghaśmaśrubhiḥ
Dativedīrghaśmaśruṇe dīrghaśmaśrubhyām dīrghaśmaśrubhyaḥ
Ablativedīrghaśmaśruṇaḥ dīrghaśmaśrubhyām dīrghaśmaśrubhyaḥ
Genitivedīrghaśmaśruṇaḥ dīrghaśmaśruṇoḥ dīrghaśmaśrūṇām
Locativedīrghaśmaśruṇi dīrghaśmaśruṇoḥ dīrghaśmaśruṣu

Compound dīrghaśmaśru -

Adverb -dīrghaśmaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria