Declension table of ?dīrghaśṛṅgī

Deva

FeminineSingularDualPlural
Nominativedīrghaśṛṅgī dīrghaśṛṅgyau dīrghaśṛṅgyaḥ
Vocativedīrghaśṛṅgi dīrghaśṛṅgyau dīrghaśṛṅgyaḥ
Accusativedīrghaśṛṅgīm dīrghaśṛṅgyau dīrghaśṛṅgīḥ
Instrumentaldīrghaśṛṅgyā dīrghaśṛṅgībhyām dīrghaśṛṅgībhiḥ
Dativedīrghaśṛṅgyai dīrghaśṛṅgībhyām dīrghaśṛṅgībhyaḥ
Ablativedīrghaśṛṅgyāḥ dīrghaśṛṅgībhyām dīrghaśṛṅgībhyaḥ
Genitivedīrghaśṛṅgyāḥ dīrghaśṛṅgyoḥ dīrghaśṛṅgīṇām
Locativedīrghaśṛṅgyām dīrghaśṛṅgyoḥ dīrghaśṛṅgīṣu

Compound dīrghaśṛṅgi - dīrghaśṛṅgī -

Adverb -dīrghaśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria