Declension table of ?dīrghavyādhi

Deva

NeuterSingularDualPlural
Nominativedīrghavyādhi dīrghavyādhinī dīrghavyādhīni
Vocativedīrghavyādhi dīrghavyādhinī dīrghavyādhīni
Accusativedīrghavyādhi dīrghavyādhinī dīrghavyādhīni
Instrumentaldīrghavyādhinā dīrghavyādhibhyām dīrghavyādhibhiḥ
Dativedīrghavyādhine dīrghavyādhibhyām dīrghavyādhibhyaḥ
Ablativedīrghavyādhinaḥ dīrghavyādhibhyām dīrghavyādhibhyaḥ
Genitivedīrghavyādhinaḥ dīrghavyādhinoḥ dīrghavyādhīnām
Locativedīrghavyādhini dīrghavyādhinoḥ dīrghavyādhiṣu

Compound dīrghavyādhi -

Adverb -dīrghavyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria