सुबन्तावली ?दीर्घविश्ववेदसकैवल्यदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमादीर्घविश्ववेदसकैवल्यदीपिका दीर्घविश्ववेदसकैवल्यदीपिके दीर्घविश्ववेदसकैवल्यदीपिकाः
सम्बोधनम्दीर्घविश्ववेदसकैवल्यदीपिके दीर्घविश्ववेदसकैवल्यदीपिके दीर्घविश्ववेदसकैवल्यदीपिकाः
द्वितीयादीर्घविश्ववेदसकैवल्यदीपिकाम् दीर्घविश्ववेदसकैवल्यदीपिके दीर्घविश्ववेदसकैवल्यदीपिकाः
तृतीयादीर्घविश्ववेदसकैवल्यदीपिकया दीर्घविश्ववेदसकैवल्यदीपिकाभ्याम् दीर्घविश्ववेदसकैवल्यदीपिकाभिः
चतुर्थीदीर्घविश्ववेदसकैवल्यदीपिकायै दीर्घविश्ववेदसकैवल्यदीपिकाभ्याम् दीर्घविश्ववेदसकैवल्यदीपिकाभ्यः
पञ्चमीदीर्घविश्ववेदसकैवल्यदीपिकायाः दीर्घविश्ववेदसकैवल्यदीपिकाभ्याम् दीर्घविश्ववेदसकैवल्यदीपिकाभ्यः
षष्ठीदीर्घविश्ववेदसकैवल्यदीपिकायाः दीर्घविश्ववेदसकैवल्यदीपिकयोः दीर्घविश्ववेदसकैवल्यदीपिकानाम्
सप्तमीदीर्घविश्ववेदसकैवल्यदीपिकायाम् दीर्घविश्ववेदसकैवल्यदीपिकयोः दीर्घविश्ववेदसकैवल्यदीपिकासु

अव्यय ॰दीर्घविश्ववेदसकैवल्यदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria