Declension table of ?dīrghatīkṣṇamukhī

Deva

FeminineSingularDualPlural
Nominativedīrghatīkṣṇamukhī dīrghatīkṣṇamukhyau dīrghatīkṣṇamukhyaḥ
Vocativedīrghatīkṣṇamukhi dīrghatīkṣṇamukhyau dīrghatīkṣṇamukhyaḥ
Accusativedīrghatīkṣṇamukhīm dīrghatīkṣṇamukhyau dīrghatīkṣṇamukhīḥ
Instrumentaldīrghatīkṣṇamukhyā dīrghatīkṣṇamukhībhyām dīrghatīkṣṇamukhībhiḥ
Dativedīrghatīkṣṇamukhyai dīrghatīkṣṇamukhībhyām dīrghatīkṣṇamukhībhyaḥ
Ablativedīrghatīkṣṇamukhyāḥ dīrghatīkṣṇamukhībhyām dīrghatīkṣṇamukhībhyaḥ
Genitivedīrghatīkṣṇamukhyāḥ dīrghatīkṣṇamukhyoḥ dīrghatīkṣṇamukhīnām
Locativedīrghatīkṣṇamukhyām dīrghatīkṣṇamukhyoḥ dīrghatīkṣṇamukhīṣu

Compound dīrghatīkṣṇamukhi - dīrghatīkṣṇamukhī -

Adverb -dīrghatīkṣṇamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria