Declension table of ?dīrghatarī

Deva

FeminineSingularDualPlural
Nominativedīrghatarī dīrghataryau dīrghataryaḥ
Vocativedīrghatari dīrghataryau dīrghataryaḥ
Accusativedīrghatarīm dīrghataryau dīrghatarīḥ
Instrumentaldīrghataryā dīrghatarībhyām dīrghatarībhiḥ
Dativedīrghataryai dīrghatarībhyām dīrghatarībhyaḥ
Ablativedīrghataryāḥ dīrghatarībhyām dīrghatarībhyaḥ
Genitivedīrghataryāḥ dīrghataryoḥ dīrghatarīṇām
Locativedīrghataryām dīrghataryoḥ dīrghatarīṣu

Compound dīrghatari - dīrghatarī -

Adverb -dīrghatari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria