Declension table of ?dīrghatantu_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīrghatantu_ā | dīrghatantu_e | dīrghatantu_āḥ |
Vocative | dīrghatantu_e | dīrghatantu_e | dīrghatantu_āḥ |
Accusative | dīrghatantu_ām | dīrghatantu_e | dīrghatantu_āḥ |
Instrumental | dīrghatantu_ayā | dīrghatantu_ābhyām | dīrghatantu_ābhiḥ |
Dative | dīrghatantu_āyai | dīrghatantu_ābhyām | dīrghatantu_ābhyaḥ |
Ablative | dīrghatantu_āyāḥ | dīrghatantu_ābhyām | dīrghatantu_ābhyaḥ |
Genitive | dīrghatantu_āyāḥ | dīrghatantu_ayoḥ | dīrghatantu_ānām |
Locative | dīrghatantu_āyām | dīrghatantu_ayoḥ | dīrghatantu_āsu |