Declension table of dīrghasūtrin

Deva

MasculineSingularDualPlural
Nominativedīrghasūtrī dīrghasūtriṇau dīrghasūtriṇaḥ
Vocativedīrghasūtrin dīrghasūtriṇau dīrghasūtriṇaḥ
Accusativedīrghasūtriṇam dīrghasūtriṇau dīrghasūtriṇaḥ
Instrumentaldīrghasūtriṇā dīrghasūtribhyām dīrghasūtribhiḥ
Dativedīrghasūtriṇe dīrghasūtribhyām dīrghasūtribhyaḥ
Ablativedīrghasūtriṇaḥ dīrghasūtribhyām dīrghasūtribhyaḥ
Genitivedīrghasūtriṇaḥ dīrghasūtriṇoḥ dīrghasūtriṇām
Locativedīrghasūtriṇi dīrghasūtriṇoḥ dīrghasūtriṣu

Compound dīrghasūtri -

Adverb -dīrghasūtri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria