सुबन्तावली ?दीर्घसत्त्रा

Roma

स्त्रीएकद्विबहु
प्रथमादीर्घसत्त्रा दीर्घसत्त्रे दीर्घसत्त्राः
सम्बोधनम्दीर्घसत्त्रे दीर्घसत्त्रे दीर्घसत्त्राः
द्वितीयादीर्घसत्त्राम् दीर्घसत्त्रे दीर्घसत्त्राः
तृतीयादीर्घसत्त्रया दीर्घसत्त्राभ्याम् दीर्घसत्त्राभिः
चतुर्थीदीर्घसत्त्रायै दीर्घसत्त्राभ्याम् दीर्घसत्त्राभ्यः
पञ्चमीदीर्घसत्त्रायाः दीर्घसत्त्राभ्याम् दीर्घसत्त्राभ्यः
षष्ठीदीर्घसत्त्रायाः दीर्घसत्त्रयोः दीर्घसत्त्राणाम्
सप्तमीदीर्घसत्त्रायाम् दीर्घसत्त्रयोः दीर्घसत्त्रासु

अव्यय ॰दीर्घसत्त्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria