सुबन्तावली ?दीर्घसत्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमादीर्घसत्त्रम् दीर्घसत्त्रे दीर्घसत्त्राणि
सम्बोधनम्दीर्घसत्त्र दीर्घसत्त्रे दीर्घसत्त्राणि
द्वितीयादीर्घसत्त्रम् दीर्घसत्त्रे दीर्घसत्त्राणि
तृतीयादीर्घसत्त्रेण दीर्घसत्त्राभ्याम् दीर्घसत्त्रैः
चतुर्थीदीर्घसत्त्राय दीर्घसत्त्राभ्याम् दीर्घसत्त्रेभ्यः
पञ्चमीदीर्घसत्त्रात् दीर्घसत्त्राभ्याम् दीर्घसत्त्रेभ्यः
षष्ठीदीर्घसत्त्रस्य दीर्घसत्त्रयोः दीर्घसत्त्राणाम्
सप्तमीदीर्घसत्त्रे दीर्घसत्त्रयोः दीर्घसत्त्रेषु

समास दीर्घसत्त्र

अव्यय ॰दीर्घसत्त्रम् ॰दीर्घसत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria