Declension table of ?dīrgharoṣa

Deva

MasculineSingularDualPlural
Nominativedīrgharoṣaḥ dīrgharoṣau dīrgharoṣāḥ
Vocativedīrgharoṣa dīrgharoṣau dīrgharoṣāḥ
Accusativedīrgharoṣam dīrgharoṣau dīrgharoṣān
Instrumentaldīrgharoṣeṇa dīrgharoṣābhyām dīrgharoṣaiḥ dīrgharoṣebhiḥ
Dativedīrgharoṣāya dīrgharoṣābhyām dīrgharoṣebhyaḥ
Ablativedīrgharoṣāt dīrgharoṣābhyām dīrgharoṣebhyaḥ
Genitivedīrgharoṣasya dīrgharoṣayoḥ dīrgharoṣāṇām
Locativedīrgharoṣe dīrgharoṣayoḥ dīrgharoṣeṣu

Compound dīrgharoṣa -

Adverb -dīrgharoṣam -dīrgharoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria