Declension table of ?dīrgharoṣaṇā

Deva

FeminineSingularDualPlural
Nominativedīrgharoṣaṇā dīrgharoṣaṇe dīrgharoṣaṇāḥ
Vocativedīrgharoṣaṇe dīrgharoṣaṇe dīrgharoṣaṇāḥ
Accusativedīrgharoṣaṇām dīrgharoṣaṇe dīrgharoṣaṇāḥ
Instrumentaldīrgharoṣaṇayā dīrgharoṣaṇābhyām dīrgharoṣaṇābhiḥ
Dativedīrgharoṣaṇāyai dīrgharoṣaṇābhyām dīrgharoṣaṇābhyaḥ
Ablativedīrgharoṣaṇāyāḥ dīrgharoṣaṇābhyām dīrgharoṣaṇābhyaḥ
Genitivedīrgharoṣaṇāyāḥ dīrgharoṣaṇayoḥ dīrgharoṣaṇānām
Locativedīrgharoṣaṇāyām dīrgharoṣaṇayoḥ dīrgharoṣaṇāsu

Adverb -dīrgharoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria