Declension table of ?dīrgharoṣaṇa

Deva

MasculineSingularDualPlural
Nominativedīrgharoṣaṇaḥ dīrgharoṣaṇau dīrgharoṣaṇāḥ
Vocativedīrgharoṣaṇa dīrgharoṣaṇau dīrgharoṣaṇāḥ
Accusativedīrgharoṣaṇam dīrgharoṣaṇau dīrgharoṣaṇān
Instrumentaldīrgharoṣaṇena dīrgharoṣaṇābhyām dīrgharoṣaṇaiḥ dīrgharoṣaṇebhiḥ
Dativedīrgharoṣaṇāya dīrgharoṣaṇābhyām dīrgharoṣaṇebhyaḥ
Ablativedīrgharoṣaṇāt dīrgharoṣaṇābhyām dīrgharoṣaṇebhyaḥ
Genitivedīrgharoṣaṇasya dīrgharoṣaṇayoḥ dīrgharoṣaṇānām
Locativedīrgharoṣaṇe dīrgharoṣaṇayoḥ dīrgharoṣaṇeṣu

Compound dīrgharoṣaṇa -

Adverb -dīrgharoṣaṇam -dīrgharoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria