Declension table of ?dīrgharātrika

Deva

MasculineSingularDualPlural
Nominativedīrgharātrikaḥ dīrgharātrikau dīrgharātrikāḥ
Vocativedīrgharātrika dīrgharātrikau dīrgharātrikāḥ
Accusativedīrgharātrikam dīrgharātrikau dīrgharātrikān
Instrumentaldīrgharātrikeṇa dīrgharātrikābhyām dīrgharātrikaiḥ dīrgharātrikebhiḥ
Dativedīrgharātrikāya dīrgharātrikābhyām dīrgharātrikebhyaḥ
Ablativedīrgharātrikāt dīrgharātrikābhyām dīrgharātrikebhyaḥ
Genitivedīrgharātrikasya dīrgharātrikayoḥ dīrgharātrikāṇām
Locativedīrgharātrike dīrgharātrikayoḥ dīrgharātrikeṣu

Compound dīrgharātrika -

Adverb -dīrgharātrikam -dīrgharātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria