सुबन्तावली ?दीर्घप्रेक्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमादीर्घप्रेक्षिणी दीर्घप्रेक्षिण्यौ दीर्घप्रेक्षिण्यः
सम्बोधनम्दीर्घप्रेक्षिणि दीर्घप्रेक्षिण्यौ दीर्घप्रेक्षिण्यः
द्वितीयादीर्घप्रेक्षिणीम् दीर्घप्रेक्षिण्यौ दीर्घप्रेक्षिणीः
तृतीयादीर्घप्रेक्षिण्या दीर्घप्रेक्षिणीभ्याम् दीर्घप्रेक्षिणीभिः
चतुर्थीदीर्घप्रेक्षिण्यै दीर्घप्रेक्षिणीभ्याम् दीर्घप्रेक्षिणीभ्यः
पञ्चमीदीर्घप्रेक्षिण्याः दीर्घप्रेक्षिणीभ्याम् दीर्घप्रेक्षिणीभ्यः
षष्ठीदीर्घप्रेक्षिण्याः दीर्घप्रेक्षिण्योः दीर्घप्रेक्षिणीनाम्
सप्तमीदीर्घप्रेक्षिण्याम् दीर्घप्रेक्षिण्योः दीर्घप्रेक्षिणीषु

समास दीर्घप्रेक्षिणि दीर्घप्रेक्षिणी

अव्यय ॰दीर्घप्रेक्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria