Declension table of ?dīrghaparṇī

Deva

FeminineSingularDualPlural
Nominativedīrghaparṇī dīrghaparṇyau dīrghaparṇyaḥ
Vocativedīrghaparṇi dīrghaparṇyau dīrghaparṇyaḥ
Accusativedīrghaparṇīm dīrghaparṇyau dīrghaparṇīḥ
Instrumentaldīrghaparṇyā dīrghaparṇībhyām dīrghaparṇībhiḥ
Dativedīrghaparṇyai dīrghaparṇībhyām dīrghaparṇībhyaḥ
Ablativedīrghaparṇyāḥ dīrghaparṇībhyām dīrghaparṇībhyaḥ
Genitivedīrghaparṇyāḥ dīrghaparṇyoḥ dīrghaparṇīnām
Locativedīrghaparṇyām dīrghaparṇyoḥ dīrghaparṇīṣu

Compound dīrghaparṇi - dīrghaparṇī -

Adverb -dīrghaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria