Declension table of ?dīrghanirvaṃśa

Deva

MasculineSingularDualPlural
Nominativedīrghanirvaṃśaḥ dīrghanirvaṃśau dīrghanirvaṃśāḥ
Vocativedīrghanirvaṃśa dīrghanirvaṃśau dīrghanirvaṃśāḥ
Accusativedīrghanirvaṃśam dīrghanirvaṃśau dīrghanirvaṃśān
Instrumentaldīrghanirvaṃśena dīrghanirvaṃśābhyām dīrghanirvaṃśaiḥ dīrghanirvaṃśebhiḥ
Dativedīrghanirvaṃśāya dīrghanirvaṃśābhyām dīrghanirvaṃśebhyaḥ
Ablativedīrghanirvaṃśāt dīrghanirvaṃśābhyām dīrghanirvaṃśebhyaḥ
Genitivedīrghanirvaṃśasya dīrghanirvaṃśayoḥ dīrghanirvaṃśānām
Locativedīrghanirvaṃśe dīrghanirvaṃśayoḥ dīrghanirvaṃśeṣu

Compound dīrghanirvaṃśa -

Adverb -dīrghanirvaṃśam -dīrghanirvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria