Declension table of ?dīrghanāda

Deva

MasculineSingularDualPlural
Nominativedīrghanādaḥ dīrghanādau dīrghanādāḥ
Vocativedīrghanāda dīrghanādau dīrghanādāḥ
Accusativedīrghanādam dīrghanādau dīrghanādān
Instrumentaldīrghanādena dīrghanādābhyām dīrghanādaiḥ dīrghanādebhiḥ
Dativedīrghanādāya dīrghanādābhyām dīrghanādebhyaḥ
Ablativedīrghanādāt dīrghanādābhyām dīrghanādebhyaḥ
Genitivedīrghanādasya dīrghanādayoḥ dīrghanādānām
Locativedīrghanāde dīrghanādayoḥ dīrghanādeṣu

Compound dīrghanāda -

Adverb -dīrghanādam -dīrghanādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria