Declension table of ?dīrghamūlā

Deva

FeminineSingularDualPlural
Nominativedīrghamūlā dīrghamūle dīrghamūlāḥ
Vocativedīrghamūle dīrghamūle dīrghamūlāḥ
Accusativedīrghamūlām dīrghamūle dīrghamūlāḥ
Instrumentaldīrghamūlayā dīrghamūlābhyām dīrghamūlābhiḥ
Dativedīrghamūlāyai dīrghamūlābhyām dīrghamūlābhyaḥ
Ablativedīrghamūlāyāḥ dīrghamūlābhyām dīrghamūlābhyaḥ
Genitivedīrghamūlāyāḥ dīrghamūlayoḥ dīrghamūlānām
Locativedīrghamūlāyām dīrghamūlayoḥ dīrghamūlāsu

Adverb -dīrghamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria