Declension table of ?dīrghamukha

Deva

MasculineSingularDualPlural
Nominativedīrghamukhaḥ dīrghamukhau dīrghamukhāḥ
Vocativedīrghamukha dīrghamukhau dīrghamukhāḥ
Accusativedīrghamukham dīrghamukhau dīrghamukhān
Instrumentaldīrghamukheṇa dīrghamukhābhyām dīrghamukhaiḥ dīrghamukhebhiḥ
Dativedīrghamukhāya dīrghamukhābhyām dīrghamukhebhyaḥ
Ablativedīrghamukhāt dīrghamukhābhyām dīrghamukhebhyaḥ
Genitivedīrghamukhasya dīrghamukhayoḥ dīrghamukhāṇām
Locativedīrghamukhe dīrghamukhayoḥ dīrghamukheṣu

Compound dīrghamukha -

Adverb -dīrghamukham -dīrghamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria