Declension table of ?dīrghakarṇī

Deva

FeminineSingularDualPlural
Nominativedīrghakarṇī dīrghakarṇyau dīrghakarṇyaḥ
Vocativedīrghakarṇi dīrghakarṇyau dīrghakarṇyaḥ
Accusativedīrghakarṇīm dīrghakarṇyau dīrghakarṇīḥ
Instrumentaldīrghakarṇyā dīrghakarṇībhyām dīrghakarṇībhiḥ
Dativedīrghakarṇyai dīrghakarṇībhyām dīrghakarṇībhyaḥ
Ablativedīrghakarṇyāḥ dīrghakarṇībhyām dīrghakarṇībhyaḥ
Genitivedīrghakarṇyāḥ dīrghakarṇyoḥ dīrghakarṇīnām
Locativedīrghakarṇyām dīrghakarṇyoḥ dīrghakarṇīṣu

Compound dīrghakarṇi - dīrghakarṇī -

Adverb -dīrghakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria