सुबन्तावली ?दीर्घकालजीविन्

Roma

पुमान्एकद्विबहु
प्रथमादीर्घकालजीवी दीर्घकालजीविनौ दीर्घकालजीविनः
सम्बोधनम्दीर्घकालजीविन् दीर्घकालजीविनौ दीर्घकालजीविनः
द्वितीयादीर्घकालजीविनम् दीर्घकालजीविनौ दीर्घकालजीविनः
तृतीयादीर्घकालजीविना दीर्घकालजीविभ्याम् दीर्घकालजीविभिः
चतुर्थीदीर्घकालजीविने दीर्घकालजीविभ्याम् दीर्घकालजीविभ्यः
पञ्चमीदीर्घकालजीविनः दीर्घकालजीविभ्याम् दीर्घकालजीविभ्यः
षष्ठीदीर्घकालजीविनः दीर्घकालजीविनोः दीर्घकालजीविनाम्
सप्तमीदीर्घकालजीविनि दीर्घकालजीविनोः दीर्घकालजीविषु

समास दीर्घकालजीवि

अव्यय ॰दीर्घकालजीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria