Declension table of ?dīrghakaṇṭhī

Deva

FeminineSingularDualPlural
Nominativedīrghakaṇṭhī dīrghakaṇṭhyau dīrghakaṇṭhyaḥ
Vocativedīrghakaṇṭhi dīrghakaṇṭhyau dīrghakaṇṭhyaḥ
Accusativedīrghakaṇṭhīm dīrghakaṇṭhyau dīrghakaṇṭhīḥ
Instrumentaldīrghakaṇṭhyā dīrghakaṇṭhībhyām dīrghakaṇṭhībhiḥ
Dativedīrghakaṇṭhyai dīrghakaṇṭhībhyām dīrghakaṇṭhībhyaḥ
Ablativedīrghakaṇṭhyāḥ dīrghakaṇṭhībhyām dīrghakaṇṭhībhyaḥ
Genitivedīrghakaṇṭhyāḥ dīrghakaṇṭhyoḥ dīrghakaṇṭhīnām
Locativedīrghakaṇṭhyām dīrghakaṇṭhyoḥ dīrghakaṇṭhīṣu

Compound dīrghakaṇṭhi - dīrghakaṇṭhī -

Adverb -dīrghakaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria