Declension table of ?dīrghajihvā

Deva

FeminineSingularDualPlural
Nominativedīrghajihvā dīrghajihve dīrghajihvāḥ
Vocativedīrghajihve dīrghajihve dīrghajihvāḥ
Accusativedīrghajihvām dīrghajihve dīrghajihvāḥ
Instrumentaldīrghajihvayā dīrghajihvābhyām dīrghajihvābhiḥ
Dativedīrghajihvāyai dīrghajihvābhyām dīrghajihvābhyaḥ
Ablativedīrghajihvāyāḥ dīrghajihvābhyām dīrghajihvābhyaḥ
Genitivedīrghajihvāyāḥ dīrghajihvayoḥ dīrghajihvānām
Locativedīrghajihvāyām dīrghajihvayoḥ dīrghajihvāsu

Adverb -dīrghajihvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria