Declension table of ?dīrghadveṣiṇī

Deva

FeminineSingularDualPlural
Nominativedīrghadveṣiṇī dīrghadveṣiṇyau dīrghadveṣiṇyaḥ
Vocativedīrghadveṣiṇi dīrghadveṣiṇyau dīrghadveṣiṇyaḥ
Accusativedīrghadveṣiṇīm dīrghadveṣiṇyau dīrghadveṣiṇīḥ
Instrumentaldīrghadveṣiṇyā dīrghadveṣiṇībhyām dīrghadveṣiṇībhiḥ
Dativedīrghadveṣiṇyai dīrghadveṣiṇībhyām dīrghadveṣiṇībhyaḥ
Ablativedīrghadveṣiṇyāḥ dīrghadveṣiṇībhyām dīrghadveṣiṇībhyaḥ
Genitivedīrghadveṣiṇyāḥ dīrghadveṣiṇyoḥ dīrghadveṣiṇīnām
Locativedīrghadveṣiṇyām dīrghadveṣiṇyoḥ dīrghadveṣiṇīṣu

Compound dīrghadveṣiṇi - dīrghadveṣiṇī -

Adverb -dīrghadveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria