Declension table of ?dīrghadarśivas

Deva

MasculineSingularDualPlural
Nominativedīrghadarśivān dīrghadarśivāṃsau dīrghadarśivāṃsaḥ
Vocativedīrghadarśivan dīrghadarśivāṃsau dīrghadarśivāṃsaḥ
Accusativedīrghadarśivāṃsam dīrghadarśivāṃsau dīrghadarśuṣaḥ
Instrumentaldīrghadarśuṣā dīrghadarśivadbhyām dīrghadarśivadbhiḥ
Dativedīrghadarśuṣe dīrghadarśivadbhyām dīrghadarśivadbhyaḥ
Ablativedīrghadarśuṣaḥ dīrghadarśivadbhyām dīrghadarśivadbhyaḥ
Genitivedīrghadarśuṣaḥ dīrghadarśuṣoḥ dīrghadarśuṣām
Locativedīrghadarśuṣi dīrghadarśuṣoḥ dīrghadarśivatsu

Compound dīrghadarśivat -

Adverb -dīrghadarśivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria