Declension table of ?dīrghadarśana

Deva

MasculineSingularDualPlural
Nominativedīrghadarśanaḥ dīrghadarśanau dīrghadarśanāḥ
Vocativedīrghadarśana dīrghadarśanau dīrghadarśanāḥ
Accusativedīrghadarśanam dīrghadarśanau dīrghadarśanān
Instrumentaldīrghadarśanena dīrghadarśanābhyām dīrghadarśanaiḥ dīrghadarśanebhiḥ
Dativedīrghadarśanāya dīrghadarśanābhyām dīrghadarśanebhyaḥ
Ablativedīrghadarśanāt dīrghadarśanābhyām dīrghadarśanebhyaḥ
Genitivedīrghadarśanasya dīrghadarśanayoḥ dīrghadarśanānām
Locativedīrghadarśane dīrghadarśanayoḥ dīrghadarśaneṣu

Compound dīrghadarśana -

Adverb -dīrghadarśanam -dīrghadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria