Declension table of ?dīrghadantī

Deva

FeminineSingularDualPlural
Nominativedīrghadantī dīrghadantyau dīrghadantyaḥ
Vocativedīrghadanti dīrghadantyau dīrghadantyaḥ
Accusativedīrghadantīm dīrghadantyau dīrghadantīḥ
Instrumentaldīrghadantyā dīrghadantībhyām dīrghadantībhiḥ
Dativedīrghadantyai dīrghadantībhyām dīrghadantībhyaḥ
Ablativedīrghadantyāḥ dīrghadantībhyām dīrghadantībhyaḥ
Genitivedīrghadantyāḥ dīrghadantyoḥ dīrghadantīnām
Locativedīrghadantyām dīrghadantyoḥ dīrghadantīṣu

Compound dīrghadanti - dīrghadantī -

Adverb -dīrghadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria