Declension table of ?dīrghadanta

Deva

NeuterSingularDualPlural
Nominativedīrghadantam dīrghadante dīrghadantāni
Vocativedīrghadanta dīrghadante dīrghadantāni
Accusativedīrghadantam dīrghadante dīrghadantāni
Instrumentaldīrghadantena dīrghadantābhyām dīrghadantaiḥ
Dativedīrghadantāya dīrghadantābhyām dīrghadantebhyaḥ
Ablativedīrghadantāt dīrghadantābhyām dīrghadantebhyaḥ
Genitivedīrghadantasya dīrghadantayoḥ dīrghadantānām
Locativedīrghadante dīrghadantayoḥ dīrghadanteṣu

Compound dīrghadanta -

Adverb -dīrghadantam -dīrghadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria