Declension table of ?dīrghadanta

Deva

MasculineSingularDualPlural
Nominativedīrghadantaḥ dīrghadantau dīrghadantāḥ
Vocativedīrghadanta dīrghadantau dīrghadantāḥ
Accusativedīrghadantam dīrghadantau dīrghadantān
Instrumentaldīrghadantena dīrghadantābhyām dīrghadantaiḥ dīrghadantebhiḥ
Dativedīrghadantāya dīrghadantābhyām dīrghadantebhyaḥ
Ablativedīrghadantāt dīrghadantābhyām dīrghadantebhyaḥ
Genitivedīrghadantasya dīrghadantayoḥ dīrghadantānām
Locativedīrghadante dīrghadantayoḥ dīrghadanteṣu

Compound dīrghadanta -

Adverb -dīrghadantam -dīrghadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria