Declension table of ?dīrghacchadā

Deva

FeminineSingularDualPlural
Nominativedīrghacchadā dīrghacchade dīrghacchadāḥ
Vocativedīrghacchade dīrghacchade dīrghacchadāḥ
Accusativedīrghacchadām dīrghacchade dīrghacchadāḥ
Instrumentaldīrghacchadayā dīrghacchadābhyām dīrghacchadābhiḥ
Dativedīrghacchadāyai dīrghacchadābhyām dīrghacchadābhyaḥ
Ablativedīrghacchadāyāḥ dīrghacchadābhyām dīrghacchadābhyaḥ
Genitivedīrghacchadāyāḥ dīrghacchadayoḥ dīrghacchadānām
Locativedīrghacchadāyām dīrghacchadayoḥ dīrghacchadāsu

Adverb -dīrghacchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria