Declension table of dīrghabāhu

Deva

FeminineSingularDualPlural
Nominativedīrghabāhuḥ dīrghabāhū dīrghabāhavaḥ
Vocativedīrghabāho dīrghabāhū dīrghabāhavaḥ
Accusativedīrghabāhum dīrghabāhū dīrghabāhūḥ
Instrumentaldīrghabāhvā dīrghabāhubhyām dīrghabāhubhiḥ
Dativedīrghabāhvai dīrghabāhave dīrghabāhubhyām dīrghabāhubhyaḥ
Ablativedīrghabāhvāḥ dīrghabāhoḥ dīrghabāhubhyām dīrghabāhubhyaḥ
Genitivedīrghabāhvāḥ dīrghabāhoḥ dīrghabāhvoḥ dīrghabāhūṇām
Locativedīrghabāhvām dīrghabāhau dīrghabāhvoḥ dīrghabāhuṣu

Compound dīrghabāhu -

Adverb -dīrghabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria