Declension table of ?dīrghāyuśocis

Deva

MasculineSingularDualPlural
Nominativedīrghāyuśociḥ dīrghāyuśociṣau dīrghāyuśociṣaḥ
Vocativedīrghāyuśociḥ dīrghāyuśociṣau dīrghāyuśociṣaḥ
Accusativedīrghāyuśociṣam dīrghāyuśociṣau dīrghāyuśociṣaḥ
Instrumentaldīrghāyuśociṣā dīrghāyuśocirbhyām dīrghāyuśocirbhiḥ
Dativedīrghāyuśociṣe dīrghāyuśocirbhyām dīrghāyuśocirbhyaḥ
Ablativedīrghāyuśociṣaḥ dīrghāyuśocirbhyām dīrghāyuśocirbhyaḥ
Genitivedīrghāyuśociṣaḥ dīrghāyuśociṣoḥ dīrghāyuśociṣām
Locativedīrghāyuśociṣi dīrghāyuśociṣoḥ dīrghāyuśociḥṣu

Compound dīrghāyuśocis -

Adverb -dīrghāyuśocis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria