Declension table of ?dīrghāpekṣin

Deva

MasculineSingularDualPlural
Nominativedīrghāpekṣī dīrghāpekṣiṇau dīrghāpekṣiṇaḥ
Vocativedīrghāpekṣin dīrghāpekṣiṇau dīrghāpekṣiṇaḥ
Accusativedīrghāpekṣiṇam dīrghāpekṣiṇau dīrghāpekṣiṇaḥ
Instrumentaldīrghāpekṣiṇā dīrghāpekṣibhyām dīrghāpekṣibhiḥ
Dativedīrghāpekṣiṇe dīrghāpekṣibhyām dīrghāpekṣibhyaḥ
Ablativedīrghāpekṣiṇaḥ dīrghāpekṣibhyām dīrghāpekṣibhyaḥ
Genitivedīrghāpekṣiṇaḥ dīrghāpekṣiṇoḥ dīrghāpekṣiṇām
Locativedīrghāpekṣiṇi dīrghāpekṣiṇoḥ dīrghāpekṣiṣu

Compound dīrghāpekṣi -

Adverb -dīrghāpekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria