Declension table of ?dīrghāpāṅga

Deva

NeuterSingularDualPlural
Nominativedīrghāpāṅgam dīrghāpāṅge dīrghāpāṅgāṇi
Vocativedīrghāpāṅga dīrghāpāṅge dīrghāpāṅgāṇi
Accusativedīrghāpāṅgam dīrghāpāṅge dīrghāpāṅgāṇi
Instrumentaldīrghāpāṅgeṇa dīrghāpāṅgābhyām dīrghāpāṅgaiḥ
Dativedīrghāpāṅgāya dīrghāpāṅgābhyām dīrghāpāṅgebhyaḥ
Ablativedīrghāpāṅgāt dīrghāpāṅgābhyām dīrghāpāṅgebhyaḥ
Genitivedīrghāpāṅgasya dīrghāpāṅgayoḥ dīrghāpāṅgāṇām
Locativedīrghāpāṅge dīrghāpāṅgayoḥ dīrghāpāṅgeṣu

Compound dīrghāpāṅga -

Adverb -dīrghāpāṅgam -dīrghāpāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria