Declension table of ?dīrghāpāṅga

Deva

MasculineSingularDualPlural
Nominativedīrghāpāṅgaḥ dīrghāpāṅgau dīrghāpāṅgāḥ
Vocativedīrghāpāṅga dīrghāpāṅgau dīrghāpāṅgāḥ
Accusativedīrghāpāṅgam dīrghāpāṅgau dīrghāpāṅgān
Instrumentaldīrghāpāṅgeṇa dīrghāpāṅgābhyām dīrghāpāṅgaiḥ dīrghāpāṅgebhiḥ
Dativedīrghāpāṅgāya dīrghāpāṅgābhyām dīrghāpāṅgebhyaḥ
Ablativedīrghāpāṅgāt dīrghāpāṅgābhyām dīrghāpāṅgebhyaḥ
Genitivedīrghāpāṅgasya dīrghāpāṅgayoḥ dīrghāpāṅgāṇām
Locativedīrghāpāṅge dīrghāpāṅgayoḥ dīrghāpāṅgeṣu

Compound dīrghāpāṅga -

Adverb -dīrghāpāṅgam -dīrghāpāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria