सुबन्तावली ?दीर्घानुपरिवर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमादीर्घानुपरिवर्ती दीर्घानुपरिवर्तिनौ दीर्घानुपरिवर्तिनः
सम्बोधनम्दीर्घानुपरिवर्तिन् दीर्घानुपरिवर्तिनौ दीर्घानुपरिवर्तिनः
द्वितीयादीर्घानुपरिवर्तिनम् दीर्घानुपरिवर्तिनौ दीर्घानुपरिवर्तिनः
तृतीयादीर्घानुपरिवर्तिना दीर्घानुपरिवर्तिभ्याम् दीर्घानुपरिवर्तिभिः
चतुर्थीदीर्घानुपरिवर्तिने दीर्घानुपरिवर्तिभ्याम् दीर्घानुपरिवर्तिभ्यः
पञ्चमीदीर्घानुपरिवर्तिनः दीर्घानुपरिवर्तिभ्याम् दीर्घानुपरिवर्तिभ्यः
षष्ठीदीर्घानुपरिवर्तिनः दीर्घानुपरिवर्तिनोः दीर्घानुपरिवर्तिनाम्
सप्तमीदीर्घानुपरिवर्तिनि दीर्घानुपरिवर्तिनोः दीर्घानुपरिवर्तिषु

समास दीर्घानुपरिवर्ति

अव्यय ॰दीर्घानुपरिवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria