Declension table of ?dīrghānala

Deva

NeuterSingularDualPlural
Nominativedīrghānalam dīrghānale dīrghānalāni
Vocativedīrghānala dīrghānale dīrghānalāni
Accusativedīrghānalam dīrghānale dīrghānalāni
Instrumentaldīrghānalena dīrghānalābhyām dīrghānalaiḥ
Dativedīrghānalāya dīrghānalābhyām dīrghānalebhyaḥ
Ablativedīrghānalāt dīrghānalābhyām dīrghānalebhyaḥ
Genitivedīrghānalasya dīrghānalayoḥ dīrghānalānām
Locativedīrghānale dīrghānalayoḥ dīrghānaleṣu

Compound dīrghānala -

Adverb -dīrghānalam -dīrghānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria