Declension table of ?dīrghākṣa

Deva

NeuterSingularDualPlural
Nominativedīrghākṣam dīrghākṣe dīrghākṣāṇi
Vocativedīrghākṣa dīrghākṣe dīrghākṣāṇi
Accusativedīrghākṣam dīrghākṣe dīrghākṣāṇi
Instrumentaldīrghākṣeṇa dīrghākṣābhyām dīrghākṣaiḥ
Dativedīrghākṣāya dīrghākṣābhyām dīrghākṣebhyaḥ
Ablativedīrghākṣāt dīrghākṣābhyām dīrghākṣebhyaḥ
Genitivedīrghākṣasya dīrghākṣayoḥ dīrghākṣāṇām
Locativedīrghākṣe dīrghākṣayoḥ dīrghākṣeṣu

Compound dīrghākṣa -

Adverb -dīrghākṣam -dīrghākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria