Declension table of ?dīrghākṣa

Deva

MasculineSingularDualPlural
Nominativedīrghākṣaḥ dīrghākṣau dīrghākṣāḥ
Vocativedīrghākṣa dīrghākṣau dīrghākṣāḥ
Accusativedīrghākṣam dīrghākṣau dīrghākṣān
Instrumentaldīrghākṣeṇa dīrghākṣābhyām dīrghākṣaiḥ dīrghākṣebhiḥ
Dativedīrghākṣāya dīrghākṣābhyām dīrghākṣebhyaḥ
Ablativedīrghākṣāt dīrghākṣābhyām dīrghākṣebhyaḥ
Genitivedīrghākṣasya dīrghākṣayoḥ dīrghākṣāṇām
Locativedīrghākṣe dīrghākṣayoḥ dīrghākṣeṣu

Compound dīrghākṣa -

Adverb -dīrghākṣam -dīrghākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria