Declension table of ?dīrghāṅghriDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīrghāṅghriḥ | dīrghāṅghrī | dīrghāṅghrayaḥ |
Vocative | dīrghāṅghre | dīrghāṅghrī | dīrghāṅghrayaḥ |
Accusative | dīrghāṅghrim | dīrghāṅghrī | dīrghāṅghrīn |
Instrumental | dīrghāṅghriṇā | dīrghāṅghribhyām | dīrghāṅghribhiḥ |
Dative | dīrghāṅghraye | dīrghāṅghribhyām | dīrghāṅghribhyaḥ |
Ablative | dīrghāṅghreḥ | dīrghāṅghribhyām | dīrghāṅghribhyaḥ |
Genitive | dīrghāṅghreḥ | dīrghāṅghryoḥ | dīrghāṅghrīṇām |
Locative | dīrghāṅghrau | dīrghāṅghryoḥ | dīrghāṅghriṣu |