Declension table of ?dīrghābhiniṣṭhānāntā

Deva

FeminineSingularDualPlural
Nominativedīrghābhiniṣṭhānāntā dīrghābhiniṣṭhānānte dīrghābhiniṣṭhānāntāḥ
Vocativedīrghābhiniṣṭhānānte dīrghābhiniṣṭhānānte dīrghābhiniṣṭhānāntāḥ
Accusativedīrghābhiniṣṭhānāntām dīrghābhiniṣṭhānānte dīrghābhiniṣṭhānāntāḥ
Instrumentaldīrghābhiniṣṭhānāntayā dīrghābhiniṣṭhānāntābhyām dīrghābhiniṣṭhānāntābhiḥ
Dativedīrghābhiniṣṭhānāntāyai dīrghābhiniṣṭhānāntābhyām dīrghābhiniṣṭhānāntābhyaḥ
Ablativedīrghābhiniṣṭhānāntāyāḥ dīrghābhiniṣṭhānāntābhyām dīrghābhiniṣṭhānāntābhyaḥ
Genitivedīrghābhiniṣṭhānāntāyāḥ dīrghābhiniṣṭhānāntayoḥ dīrghābhiniṣṭhānāntānām
Locativedīrghābhiniṣṭhānāntāyām dīrghābhiniṣṭhānāntayoḥ dīrghābhiniṣṭhānāntāsu

Adverb -dīrghābhiniṣṭhānāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria