Declension table of ?dīrghābhiniṣṭhānānta

Deva

MasculineSingularDualPlural
Nominativedīrghābhiniṣṭhānāntaḥ dīrghābhiniṣṭhānāntau dīrghābhiniṣṭhānāntāḥ
Vocativedīrghābhiniṣṭhānānta dīrghābhiniṣṭhānāntau dīrghābhiniṣṭhānāntāḥ
Accusativedīrghābhiniṣṭhānāntam dīrghābhiniṣṭhānāntau dīrghābhiniṣṭhānāntān
Instrumentaldīrghābhiniṣṭhānāntena dīrghābhiniṣṭhānāntābhyām dīrghābhiniṣṭhānāntaiḥ dīrghābhiniṣṭhānāntebhiḥ
Dativedīrghābhiniṣṭhānāntāya dīrghābhiniṣṭhānāntābhyām dīrghābhiniṣṭhānāntebhyaḥ
Ablativedīrghābhiniṣṭhānāntāt dīrghābhiniṣṭhānāntābhyām dīrghābhiniṣṭhānāntebhyaḥ
Genitivedīrghābhiniṣṭhānāntasya dīrghābhiniṣṭhānāntayoḥ dīrghābhiniṣṭhānāntānām
Locativedīrghābhiniṣṭhānānte dīrghābhiniṣṭhānāntayoḥ dīrghābhiniṣṭhānānteṣu

Compound dīrghābhiniṣṭhānānta -

Adverb -dīrghābhiniṣṭhānāntam -dīrghābhiniṣṭhānāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria