Declension table of ?dīrṇavat

Deva

MasculineSingularDualPlural
Nominativedīrṇavān dīrṇavantau dīrṇavantaḥ
Vocativedīrṇavan dīrṇavantau dīrṇavantaḥ
Accusativedīrṇavantam dīrṇavantau dīrṇavataḥ
Instrumentaldīrṇavatā dīrṇavadbhyām dīrṇavadbhiḥ
Dativedīrṇavate dīrṇavadbhyām dīrṇavadbhyaḥ
Ablativedīrṇavataḥ dīrṇavadbhyām dīrṇavadbhyaḥ
Genitivedīrṇavataḥ dīrṇavatoḥ dīrṇavatām
Locativedīrṇavati dīrṇavatoḥ dīrṇavatsu

Compound dīrṇavat -

Adverb -dīrṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria