Declension table of ?dīpyat

Deva

NeuterSingularDualPlural
Nominativedīpyat dīpyantī dīpyatī dīpyanti
Vocativedīpyat dīpyantī dīpyatī dīpyanti
Accusativedīpyat dīpyantī dīpyatī dīpyanti
Instrumentaldīpyatā dīpyadbhyām dīpyadbhiḥ
Dativedīpyate dīpyadbhyām dīpyadbhyaḥ
Ablativedīpyataḥ dīpyadbhyām dīpyadbhyaḥ
Genitivedīpyataḥ dīpyatoḥ dīpyatām
Locativedīpyati dīpyatoḥ dīpyatsu

Adverb -dīpyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria