Declension table of ?dīpyat

Deva

MasculineSingularDualPlural
Nominativedīpyan dīpyantau dīpyantaḥ
Vocativedīpyan dīpyantau dīpyantaḥ
Accusativedīpyantam dīpyantau dīpyataḥ
Instrumentaldīpyatā dīpyadbhyām dīpyadbhiḥ
Dativedīpyate dīpyadbhyām dīpyadbhyaḥ
Ablativedīpyataḥ dīpyadbhyām dīpyadbhyaḥ
Genitivedīpyataḥ dīpyatoḥ dīpyatām
Locativedīpyati dīpyatoḥ dīpyatsu

Compound dīpyat -

Adverb -dīpyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria