Declension table of ?dīpyamānā

Deva

FeminineSingularDualPlural
Nominativedīpyamānā dīpyamāne dīpyamānāḥ
Vocativedīpyamāne dīpyamāne dīpyamānāḥ
Accusativedīpyamānām dīpyamāne dīpyamānāḥ
Instrumentaldīpyamānayā dīpyamānābhyām dīpyamānābhiḥ
Dativedīpyamānāyai dīpyamānābhyām dīpyamānābhyaḥ
Ablativedīpyamānāyāḥ dīpyamānābhyām dīpyamānābhyaḥ
Genitivedīpyamānāyāḥ dīpyamānayoḥ dīpyamānānām
Locativedīpyamānāyām dīpyamānayoḥ dīpyamānāsu

Adverb -dīpyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria