Declension table of ?dīpyamāna

Deva

NeuterSingularDualPlural
Nominativedīpyamānam dīpyamāne dīpyamānāni
Vocativedīpyamāna dīpyamāne dīpyamānāni
Accusativedīpyamānam dīpyamāne dīpyamānāni
Instrumentaldīpyamānena dīpyamānābhyām dīpyamānaiḥ
Dativedīpyamānāya dīpyamānābhyām dīpyamānebhyaḥ
Ablativedīpyamānāt dīpyamānābhyām dīpyamānebhyaḥ
Genitivedīpyamānasya dīpyamānayoḥ dīpyamānānām
Locativedīpyamāne dīpyamānayoḥ dīpyamāneṣu

Compound dīpyamāna -

Adverb -dīpyamānam -dīpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria